Original

स तस्य सशरं चापं छित्त्वा संख्ये महानसिः ।अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥ ३१ ॥

Segmented

स तस्य स शरम् चापम् छित्त्वा संख्ये महान् असिः अभ्यगाद् धरणीम् राजन् च्युतम् ज्योतिः इव अम्बरात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
शरम् शर pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
छित्त्वा छिद् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
असिः असि pos=n,g=m,c=1,n=s
अभ्यगाद् अभिगा pos=v,p=3,n=s,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
च्युतम् च्यु pos=va,g=n,c=1,n=s,f=part
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
इव इव pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s