Original

भ्रामयित्वा महाचर्म चामीकरविभूषितम् ।तमसिं प्रेषयामास कृतवर्मरथं प्रति ॥ ३० ॥

Segmented

भ्रामयित्वा महा-चर्म चामीकर-विभूषितम् तम् असिम् प्रेषयामास कृतवर्म-रथम् प्रति

Analysis

Word Lemma Parse
भ्रामयित्वा भ्रामय् pos=vi
महा महत् pos=a,comp=y
चर्म चर्मन् pos=n,g=n,c=2,n=s
चामीकर चामीकर pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
असिम् असि pos=n,g=m,c=2,n=s
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
कृतवर्म कृतवर्मन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i