Original

सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः ।वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥ ३ ॥

Segmented

सर्व-लोकस्य तत्त्व-ज्ञः सर्व-लोक-गुरुः प्रभुः वासुदेवः ततस् युद्धम् कुरूणाम् अकरोत् महत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
लोकस्य लोक pos=n,g=m,c=6,n=s
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
गुरुः गुरु pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अकरोत् कृ pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s