Original

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् ।असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥ २९ ॥

Segmented

शिखण्डी तु ततः क्रुद्धः छिन्ने धनुषि स त्वरम् असिम् जग्राह समरे शत-चन्द्रम् च भास्वरम्

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
छिन्ने छिद् pos=va,g=n,c=7,n=s,f=part
धनुषि धनुस् pos=n,g=n,c=7,n=s
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
असिम् असि pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शत शत pos=n,comp=y
चन्द्रम् चन्द्र pos=n,g=m,c=2,n=s
pos=i
भास्वरम् भास्वर pos=a,g=m,c=2,n=s