Original

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः ।धनुश्चिच्छेद समरे प्रहसन्निव भारत ॥ २८ ॥

Segmented

शिखण्डिनः ततस् क्रुद्धः क्षुरप्रेण महा-रथः

Analysis

Word Lemma Parse
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s