Original

त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् ।तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ २७ ॥

Segmented

त्रिभिः त्रिभिः महा-इष्वासः यतमानान् महा-रथान् ते ऽपि तम् प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः

Analysis

Word Lemma Parse
त्रिभिः त्रि pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
यतमानान् यत् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रत्यविध्यन्त प्रतिव्यध् pos=v,p=3,n=p,l=lan
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p