Original

ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव ।अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥ २६ ॥

Segmented

ततः क्रुद्धः त्रिभिः बाणैः भीमसेनम् हसन्न् इव अभिहत्य दृढम् युद्धे तान् सर्वान् प्रत्यविध्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभिहत्य अभिहन् pos=vi
दृढम् दृढम् pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
प्रत्यविध्यत प्रतिव्यध् pos=v,p=3,n=s,l=lan