Original

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष ।रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥ २५ ॥

Segmented

भोजः तु क्षत-सर्व-अङ्गः भीमसेनेन मारिष रक्त-अशोकः इव उत्फुल्लः व्यभ्राजत रण-अजिरे

Analysis

Word Lemma Parse
भोजः भोज pos=n,g=m,c=1,n=s
तु तु pos=i
क्षत क्षन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
रक्त रक्त pos=a,comp=y
अशोकः अशोक pos=n,g=m,c=1,n=s
इव इव pos=i
उत्फुल्लः उत्फुल्ल pos=a,g=m,c=1,n=s
व्यभ्राजत विभ्राज् pos=v,p=3,n=s,l=lan
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s