Original

अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे ।भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ॥ २४ ॥

Segmented

अथ एनम् पञ्चभिः बाणैः आजघान स्तनान्तरे भीमो भीम-बलः राजन् ते दुर्मन्त्रितेन ह

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
भीमो भीम pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्मन्त्रितेन दुर्मन्त्रित pos=a,g=m,c=3,n=s
pos=i