Original

ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् ।भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥ २३ ॥

Segmented

ततो ऽन्यद् धनुः आदाय वेगवत् सु महा-स्वनम् भीमसेनो रणे क्रुद्धो हार्दिक्यम् समवारयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्यद् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
सु सु pos=i
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=n,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
समवारयत् संवारय् pos=v,p=3,n=s,l=lan