Original

सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ।द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ।शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥ २२ ॥

Segmented

सा छिन्ना पतिता भूमौ शक्तिः कनक-भूषणा द्योतयन्ती दिशो राजन् महा-उल्का इव दिवः च्युता शक्तिम् विनिहताम् दृष्ट्वा भीमः चुक्रोध वै भृशम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
छिन्ना छिद् pos=va,g=f,c=1,n=s,f=part
पतिता पत् pos=va,g=f,c=1,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
कनक कनक pos=n,comp=y
भूषणा भूषण pos=n,g=f,c=1,n=s
द्योतयन्ती द्योतय् pos=va,g=f,c=1,n=s,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
दिवः दिव् pos=n,g=,c=5,n=s
च्युता च्यु pos=va,g=f,c=1,n=s,f=part
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
विनिहताम् विनिहन् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
भीमः भीम pos=n,g=m,c=1,n=s
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
वै वै pos=i
भृशम् भृशम् pos=i