Original

तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् ।द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ॥ २१ ॥

Segmented

ताम् आपतन्तीम् सहसा युग-अन्त-अग्नि-सम-प्रभाम् द्वाभ्याम् शराभ्याम् हार्दिक्यो निचकर्त द्विधा तदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
शराभ्याम् शर pos=n,g=m,c=3,n=d
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
द्विधा द्विधा pos=i
तदा तदा pos=i