Original

सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा ।कृतवर्माणमभितः प्रजज्वाल सुदारुणा ॥ २० ॥

Segmented

सा भीम-भुज-निर्मुक्ता निर्मुक्त-उरग-सन्निभा कृतवर्माणम् अभितः प्रजज्वाल सु दारुणा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
भीम भीम pos=n,comp=y
भुज भुज pos=n,comp=y
निर्मुक्ता निर्मुच् pos=va,g=f,c=1,n=s,f=part
निर्मुक्त निर्मुच् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
सन्निभा संनिभ pos=a,g=f,c=1,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
सु सु pos=i
दारुणा दारुण pos=a,g=f,c=1,n=s