Original

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च ।द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ।आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ॥ २ ॥

Segmented

तव निर्गुण-ताम् ज्ञात्वा पक्षपातम् सुतेषु च द्वैधीभावम् तथा धर्मे पाण्डवेषु च मत्सरम् आर्त-प्रलापान् च बहून् मनुज-अधिप-सत्तम

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
निर्गुण निर्गुण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
पक्षपातम् पक्षपात pos=n,g=m,c=2,n=s
सुतेषु सुत pos=n,g=m,c=7,n=p
pos=i
द्वैधीभावम् द्वैधीभाव pos=n,g=m,c=2,n=s
तथा तथा pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
pos=i
मत्सरम् मत्सर pos=n,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
प्रलापान् प्रलाप pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
मनुज मनुज pos=n,comp=y
अधिप अधिप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s