Original

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ।चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ॥ १९ ॥

Segmented

प्रतिलभ्य ततः संज्ञाम् भीमसेनो महा-बलः शक्तिम् जग्राह समरे हेम-दण्डाम् अयस्मयीम् चिक्षेप च रथात् तूर्णम् कृतवर्म-रथम् प्रति

Analysis

Word Lemma Parse
प्रतिलभ्य प्रतिलभ् pos=vi
ततः ततस् pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
हेम हेमन् pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
अयस्मयीम् अयस्मय pos=a,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
कृतवर्म कृतवर्मन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i