Original

तं तथा कोष्ठकीकृत्य रथवंशेन मारिष ।विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥ १८ ॥

Segmented

तम् तथा कोष्ठकीकृत्य रथ-वंशेन मारिष विव्यधुः सायकैः हृष्टा रक्षा-अर्थम् मारुतेः मृधे

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
कोष्ठकीकृत्य कोष्ठकीकृ pos=vi
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मारुतेः मारुति pos=n,g=m,c=6,n=s
मृधे मृध pos=n,g=m,c=7,n=s