Original

स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः ।चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ॥ १६ ॥

Segmented

स गाढ-विद्धः बलवान् हार्दिक्यस्य शर-उत्तमैः चचाल रथ-मध्य-स्थः क्षिति-कम्पे यथा अचलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
बलवान् बलवत् pos=a,g=m,c=1,n=s
हार्दिक्यस्य हार्दिक्य pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
चचाल चल् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
क्षिति क्षिति pos=n,comp=y
कम्पे कम्प pos=n,g=m,c=7,n=s
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s