Original

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥ १५ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् त्वरमाणो महा-रथः आजघान उरसि क्रुद्धः सप्तत्या निशितैः शरैः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
उरसि उरस् pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p