Original

कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् ।एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ॥ १४ ॥

Segmented

कृतवर्मा ततो राजन् सर्वतस् तान् महा-रथान् एकैकम् पञ्चभिः विद्ध्वा भीमम् विव्याध सप्तभिः धनुः ध्वजम् च संयत्तो रथाद् भूमौ अपातयत्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वतस् सर्वतस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
भीमम् भीम pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
धनुः धनुस् pos=n,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
संयत्तो संयत् pos=va,g=m,c=1,n=s,f=part
रथाद् रथ pos=n,g=m,c=5,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan