Original

शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ।पुनर्विव्याध विंशत्या सायकानां हसन्निव ॥ १३ ॥

Segmented

शिखण्डी च अपि हार्दिक्यम् विद्ध्वा पञ्चभिः आशुगैः पुनः विव्याध विंशत्या सायकानाम् हसन्न् इव

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
विंशत्या विंशति pos=n,g=f,c=3,n=s
सायकानाम् सायक pos=n,g=m,c=6,n=p
हसन्न् हस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i