Original

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः ।धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ।विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ॥ १२ ॥

Segmented

द्रौपदेयाः त्रिसप्तत्या सप्तभिः च घटोत्कचः धृष्टद्युम्नः त्रिभिः च अपि कृतवर्माणम् आर्दयत् विराटो द्रुपदः च एव याज्ञसेनि च पञ्चभिः

Analysis

Word Lemma Parse
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
pos=i
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan
विराटो विराट pos=n,g=m,c=1,n=s
द्रुपदः द्रुपद pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
याज्ञसेनि याज्ञसेनि pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p