Original

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः ।शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥ ११ ॥

Segmented

सहदेवः तु विंशत्या धर्मराजः च पञ्चभिः शतेन नकुलः च अपि हार्दिक्यम् समविध्यत

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
विंशत्या विंशति pos=n,g=f,c=3,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
शतेन शत pos=n,g=n,c=3,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
हार्दिक्यम् हार्दिक्य pos=n,g=m,c=2,n=s
समविध्यत संव्यध् pos=v,p=3,n=s,l=lan