Original

ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः ।शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ॥ १० ॥

Segmented

ततो भीमः त्रिभिः विद्ध्वा कृतवर्माणम् आयसैः शङ्खम् दध्मौ महा-बाहुः हर्षयन् सर्व-पाण्डवान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमः भीम pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
आयसैः आयस pos=a,g=m,c=3,n=p
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
दध्मौ धम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p