Original

संजय उवाच ।आत्मापराधात्संभूतं व्यसनं भरतर्षभ ।प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥ १ ॥

Segmented

संजय उवाच आत्म-अपराधतः सम्भूतम् व्यसनम् भरत-ऋषभ प्राप्य प्राकृत-वत् वीर न त्वम् शोचितुम् अर्हसि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
अपराधतः अपराध pos=n,g=m,c=5,n=s
सम्भूतम् सम्भू pos=va,g=n,c=2,n=s,f=part
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्राप्य प्राप् pos=vi
प्राकृत प्राकृत pos=a,comp=y
वत् वत् pos=i
वीर वीर pos=n,g=m,c=8,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शोचितुम् शुच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat