Original

सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः ।लोकपालोपमैस्तात पालितं नरसत्तमैः ॥ ९ ॥

Segmented

सचिवैः च अपरैः मुख्यैः बहुभिः मुख्य-कर्मभिः लोकपाल-उपमैः तात पालितम् नर-सत्तमैः

Analysis

Word Lemma Parse
सचिवैः सचिव pos=n,g=m,c=3,n=p
pos=i
अपरैः अपर pos=n,g=m,c=3,n=p
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
मुख्य मुख्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
लोकपाल लोकपाल pos=n,comp=y
उपमैः उपम pos=a,g=m,c=3,n=p
तात तात pos=n,g=m,c=8,n=s
पालितम् पालय् pos=va,g=n,c=1,n=s,f=part
नर नर pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p