Original

अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति ।तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय ॥ ४३ ॥

Segmented

अर्जुनः च अपि यत् चक्रे सिन्धुराज-वधम् प्रति तत् मे सर्वम् समाचक्ष्व कुशलो हि असि संजय

Analysis

Word Lemma Parse
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सिन्धुराज सिन्धुराज pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समाचक्ष्व समाचक्ष् pos=v,p=2,n=s,l=lan
कुशलो कुशल pos=a,g=m,c=1,n=s
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
संजय संजय pos=n,g=m,c=8,n=s