Original

बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः ।भारद्वाजस्तथा तेषु कृतवैरो महारथः ॥ ४२ ॥

Segmented

बद्धवैराः तथा द्रोणे धर्मराज-जय-एषिणः भारद्वाजः तथा तेषु कृत-वैरः महा-रथः

Analysis

Word Lemma Parse
बद्धवैराः बद्धवैर pos=a,g=m,c=1,n=p
तथा तथा pos=i
द्रोणे द्रोण pos=n,g=m,c=7,n=s
धर्मराज धर्मराज pos=n,comp=y
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
भारद्वाजः भारद्वाज pos=n,g=m,c=1,n=s
तथा तथा pos=i
तेषु तद् pos=n,g=m,c=7,n=p
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s