Original

द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः ।पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥ ४१ ॥

Segmented

द्रोणो हि बलवाञ् शूरः कृतास्त्रो दृढ-विक्रमः पाञ्चालाः तम् महा-इष्वासम् प्रत्ययुध्यन् कथम् रणे

Analysis

Word Lemma Parse
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हि हि pos=i
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
प्रत्ययुध्यन् प्रतियुध् pos=v,p=3,n=p,l=lan
कथम् कथम् pos=i
रणे रण pos=n,g=m,c=7,n=s