Original

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु ।कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय ॥ ४० ॥

Segmented

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु कथम् युद्धम् अभूत् तत्र तत् मे आचक्ष्व संजय

Analysis

Word Lemma Parse
तथा तथा pos=i
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
निगृहीतेषु निग्रह् pos=va,g=m,c=7,n=p,f=part
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
कथम् कथम् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
तत्र तत्र pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
संजय संजय pos=n,g=m,c=8,n=s