Original

आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम् ।शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥ ४ ॥

Segmented

आत्त-संनाह-सम्पन्नम् बहु-शस्त्र-परिच्छदम् शस्त्र-ग्रहण-विद्यासु बह्वीषु परिनिष्ठितम्

Analysis

Word Lemma Parse
आत्त आदा pos=va,comp=y,f=part
संनाह संनाह pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
बहु बहु pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
परिच्छदम् परिच्छद pos=n,g=n,c=1,n=s
शस्त्र शस्त्र pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
बह्वीषु बहु pos=a,g=f,c=7,n=p
परिनिष्ठितम् परिनिष्ठा pos=va,g=n,c=1,n=s,f=part