Original

तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे ।भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ॥ ३९ ॥

Segmented

तस्मिन् प्रविष्टे पृतनाम् शिनीनाम् प्रवरे रथे भोज-अनीकम् व्यतिक्रान्ते कथम् आसन् हि कौरवाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रविष्टे प्रविश् pos=va,g=m,c=7,n=s,f=part
पृतनाम् पृतना pos=n,g=f,c=2,n=s
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
प्रवरे प्रवर pos=a,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
भोज भोज pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
व्यतिक्रान्ते व्यतिक्रम् pos=va,g=m,c=7,n=s,f=part
कथम् कथम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
हि हि pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p