Original

संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ ।प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ ३८ ॥

Segmented

संमूढो ऽस्मि भृशम् तात श्रुत्वा कृष्ण-धनंजयौ प्रविष्टौ मामकम् सैन्यम् सात्वतेन सह अच्युतौ

Analysis

Word Lemma Parse
संमूढो सम्मुह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भृशम् भृशम् pos=i
तात तात pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
कृष्ण कृष्ण pos=n,comp=y
धनंजयौ धनंजय pos=n,g=m,c=2,n=d
प्रविष्टौ प्रविश् pos=va,g=m,c=2,n=d,f=part
मामकम् मामक pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
सह सह pos=i
अच्युतौ अच्युत pos=a,g=m,c=2,n=d