Original

द्रोणस्य समतिक्रान्तावनीकमपराजितौ ।क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥ ३७ ॥

Segmented

द्रोणस्य समतिक्रान्तौ अनीकम् अपराजितौ क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
समतिक्रान्तौ समतिक्रम् pos=va,g=m,c=2,n=d,f=part
अनीकम् अनीक pos=n,g=n,c=2,n=s
अपराजितौ अपराजित pos=a,g=m,c=2,n=d
क्षणेन क्षण pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p