Original

पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः ।निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥ ३६ ॥

Segmented

पत्ति-सङ्घान् रणे दृष्ट्वा धाव् च सर्वशः निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
पत्ति पत्ति pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
धाव् धाव् pos=va,g=m,c=2,n=p,f=part
pos=i
सर्वशः सर्वशस् pos=i
निराशा निराश pos=a,g=m,c=1,n=p
विजये विजय pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=7,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p