Original

विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् ।तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ ३५ ॥

Segmented

विवीरान् च कृतान् अश्वान् विरथान् च कृतान् नरान् तत्र सात्यकि-पार्थाभ्याम् मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
विवीरान् विवीर pos=a,g=m,c=2,n=p
pos=i
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
विरथान् विरथ pos=a,g=m,c=2,n=p
pos=i
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
नरान् नर pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
सात्यकि सात्यकि pos=n,comp=y
पार्थाभ्याम् पार्थ pos=n,g=m,c=3,n=d
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p