Original

व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः ।धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ॥ ३४ ॥

Segmented

व्यश्व-नाग-रथान् दृष्ट्वा तत्र वीरान् सहस्रशः धावमानान् रणे व्यग्रान् मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
नाग नाग pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तत्र तत्र pos=i
वीरान् वीर pos=n,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
धावमानान् धाव् pos=va,g=m,c=2,n=p,f=part
रणे रण pos=n,g=m,c=7,n=s
व्यग्रान् व्यग्र pos=a,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p