Original

शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च ।हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥ ३३ ॥

Segmented

शून्यान् कृतान् रथोपस्थान् सात्वतेन अर्जुनेन च हताम् च योधान् संदृश्य मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
शून्यान् शून्य pos=a,g=m,c=2,n=p
कृतान् कृ pos=va,g=m,c=2,n=p,f=part
रथोपस्थान् रथोपस्थ pos=n,g=m,c=2,n=p
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
pos=i
हताम् हन् pos=va,g=m,c=2,n=p,f=part
pos=i
योधान् योध pos=n,g=m,c=2,n=p
संदृश्य संदृश् pos=vi
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p