Original

विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये ।पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥ ३२ ॥

Segmented

विद्रुतान् रथिनो दृष्ट्वा निरुत्साहान् द्विषत्-जये पलायने कृत-उत्साहान् मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
विद्रुतान् विद्रु pos=va,g=m,c=2,n=p,f=part
रथिनो रथिन् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
निरुत्साहान् निरुत्साह pos=a,g=m,c=2,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
जये जय pos=n,g=m,c=7,n=s
पलायने पलायन pos=n,g=n,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उत्साहान् उत्साह pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p