Original

दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च ।पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥ ३१ ॥

Segmented

दृष्ट्वा सेनाम् व्यतिक्रान्ताम् सात्वतेन अर्जुनेन च पलाय् च कुरून् मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
सेनाम् सेना pos=n,g=f,c=2,n=s
व्यतिक्रान्ताम् व्यतिक्रम् pos=va,g=f,c=2,n=s,f=part
सात्वतेन सात्वत pos=n,g=m,c=3,n=s
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
pos=i
पलाय् पलाय् pos=va,g=m,c=2,n=p,f=part
pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p