Original

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् ।शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥ ३० ॥

Segmented

दृष्ट्वा कृष्णम् तु दाशार्हम् अर्जुन-अर्थे व्यवस्थितम् शिनीनाम् ऋषभम् च एव मन्ये शोचन्ति पुत्रकाः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
तु तु pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
अर्जुन अर्जुन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
व्यवस्थितम् व्यवस्था pos=va,g=m,c=2,n=s,f=part
शिनीनाम् शिनि pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=1,n=p