Original

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ ।दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥ २९ ॥

Segmented

सर्व-शस्त्र-अतिगौ सेनाम् प्रविष्टौ रथ-सत्तमौ दृष्ट्वा काम् वै धृतिम् युद्धे प्रत्यपद्यन्त मामकाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
अतिगौ अतिग pos=a,g=m,c=1,n=d
सेनाम् सेना pos=n,g=f,c=2,n=s
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
रथ रथ pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
दृष्ट्वा दृश् pos=vi
काम् pos=n,g=f,c=2,n=s
वै वै pos=i
धृतिम् धृति pos=n,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
मामकाः मामक pos=a,g=m,c=1,n=p