Original

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् ।किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥ २८ ॥

Segmented

सात्यकिम् च रणे दृष्ट्वा प्रविशन्तम् अभीत-वत् किम् नु दुर्योधनः कृत्यम् प्राप्त-कालम् अमन्यत

Analysis

Word Lemma Parse
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
प्रविशन्तम् प्रविश् pos=va,g=m,c=2,n=s,f=part
अभीत अभीत pos=a,comp=y
वत् वत् pos=i
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=n,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan