Original

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् ।पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥ २७ ॥

Segmented

अर्जुनम् समरे दृष्ट्वा सैन्धवस्य अग्रतस् स्थितम् पुत्रो मम भृशम् मूढः किम् कार्यम् प्रत्यपद्यत

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
अग्रतस् अग्रतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भृशम् भृशम् pos=i
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan