Original

रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः ।एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ॥ २६ ॥

Segmented

रक्ष्यते यः च संग्रामे ये च संजय रक्षिणः एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः

Analysis

Word Lemma Parse
रक्ष्यते रक्ष् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
संजय संजय pos=n,g=m,c=8,n=s
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
एकः एक pos=n,g=m,c=1,n=s
साधारणः साधारण pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=,c=1,n=s
रक्ष्यस्य रक्ष् pos=va,g=m,c=6,n=s,f=krtya
सह सह pos=i
रक्षिभिः रक्षिन् pos=a,g=m,c=3,n=p