Original

ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना ।शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥ २५ ॥

Segmented

ते च प्राप्य एव संग्रामे निर्जिताः सव्यसाचिना शैनेयेन परामृष्टाः किम् अन्यद् भागधेयतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
प्राप्य प्राप् pos=vi
एव एव pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
शैनेयेन शैनेय pos=n,g=m,c=3,n=s
परामृष्टाः परामृश् pos=va,g=m,c=1,n=p,f=part
किम् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
भागधेयतः भागधेय pos=n,g=n,c=5,n=s