Original

पूजिता हि यथाशक्त्या दानमानासनैर्मया ।तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥ २४ ॥

Segmented

पूजिता हि यथाशक्त्या दान-मान-आसनैः मया तथा पुत्रैः च मे तात ज्ञातिभिः च स बान्धवैः

Analysis

Word Lemma Parse
पूजिता पूजय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
यथाशक्त्या यथाशक्त्या pos=i
दान दान pos=n,comp=y
मान मान pos=n,comp=y
आसनैः आसन pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
तथा तथा pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
ज्ञातिभिः ज्ञाति pos=n,g=m,c=3,n=p
pos=i
pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p