Original

न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय ।अल्पदानभृतस्तात न कुप्यभृतको नरः ॥ २३ ॥

Segmented

न च योधो ऽभवत् कश्चिद् मे सैन्ये तु संजय अल्प-दान-भृतः तात न कुप्य-भृतकः नरः

Analysis

Word Lemma Parse
pos=i
pos=i
योधो योध pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तु तु pos=i
संजय संजय pos=n,g=m,c=8,n=s
अल्प अल्प pos=a,comp=y
दान दान pos=n,comp=y
भृतः भृ pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
pos=i
कुप्य कुप्य pos=n,comp=y
भृतकः भृतक pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s