Original

अकारणभृतस्तात मम सैन्ये न विद्यते ।कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥ २२ ॥

Segmented

अकारण-भृतः तात मम सैन्ये न विद्यते कर्मणा हि अनुरूपेण लभ्यते भक्त-वेतनम्

Analysis

Word Lemma Parse
अकारण अकारण pos=n,comp=y
भृतः भृ pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
हि हि pos=i
अनुरूपेण अनुरूप pos=a,g=n,c=3,n=s
लभ्यते लभ् pos=v,p=3,n=s,l=lat
भक्त भक्त pos=n,comp=y
वेतनम् वेतन pos=n,g=n,c=1,n=s