Original

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः ।वेतनेन यथायोग्यं प्रियवादेन चापरे ॥ २१ ॥

Segmented

भृताः च बहवो योधाः परीक्ष्य एव महा-रथाः वेतनेन यथायोग्यम् प्रिय-वादा च अपरे

Analysis

Word Lemma Parse
भृताः भृ pos=va,g=m,c=1,n=p,f=part
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
परीक्ष्य परीक्ष् pos=vi
एव एव pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
वेतनेन वेतन pos=n,g=n,c=3,n=s
यथायोग्यम् यथायोग्य pos=a,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादा वाद pos=n,g=m,c=3,n=s
pos=i
अपरे अपर pos=n,g=m,c=1,n=p