Original

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ ।न च वारयिता कश्चित्तयोरस्तीह संजय ॥ २० ॥

Segmented

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्ण-पाण्डवौ न च वारयिता कश्चित् तयोः अस्ति इह संजय

Analysis

Word Lemma Parse
अक्षतौ अक्षत pos=a,g=m,c=1,n=d
संयुगे संयुग pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
प्रविष्टौ प्रविश् pos=va,g=m,c=1,n=d,f=part
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
pos=i
pos=i
वारयिता वारयितृ pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
संजय संजय pos=n,g=m,c=8,n=s